B 145-17 Vaḍavānalamahātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 145/17
Title: Vaḍavānalamahātantra
Dimensions: 17.5 x 13 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/6181
Remarks:


Reel No. B 145-17 Inventory No. 83614

Title Vaḍavānalatantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 17.5 x 13.0 cm

Folios 7

Lines per Folio 17

Foliation figures in the top margin of each page.

Place of Deposit NAK

Accession No. 5/6181

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīsadāsī(!)vau(!)vāca ||

athātaḥ saṃpravakṣyāmi mahānirvāṇabhairavam ||

pīṭḥād īśvaraparyyantaṃ smaraṇaṃ pāpanāśanaṃ || 1 ||

śvetaraktaphalākāraṃ tadurddh[v]onaṃtapatrakaṃ ||

karṇike dalamadhye ⟨s⟩ tu brahmādipañcadevatā || 2 ||

caturbhujagataṃ sarva(!) varṇapītam tu śyāmakaṃ ||

dhumraraktaś catuyoyaṃ tarjaniṃ ca mukhe kṣipet || 3 || (fol. 1r1–8)

End

tadadhāḥ(!) siṃhāsanaṃ dvivyām adhobrahmādipretakā(!) ||

tadadho dikpālamuṇḍaṃ raktapadmaṃ khagāṃntare || 24 ||

śu(!)nyamadhye jyotipuñjajvālāvyāptadigantare ||

tadantare sthitā (!) devīṃ dhyātvā mokṣam avāpnuyāt || 25 ||(fol. 14v1–5)

Colophon

|| iti śrīvaḍavānalamahātaṃtre saptakoṭikagraṃthe śrīmahātripurasundarīdhāna(!) samāptam || || śubham || << appears kūṭākṣara>> (fol. 14v5–7)

Microfilm Details

Reel No. B 145/17

Date of Filming 01-11-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-08-2008

Bibliography