B 145-17 Vaḍavānalamahātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 145/17
Title: Vaḍavānalamahātantra
Dimensions: 17.5 x 13 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/6181
Remarks:
Reel No. B 145-17 Inventory No. 83614
Title Vaḍavānalatantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 17.5 x 13.0 cm
Folios 7
Lines per Folio 17
Foliation figures in the top margin of each page.
Place of Deposit NAK
Accession No. 5/6181
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīsadāsī(!)vau(!)vāca ||
athātaḥ saṃpravakṣyāmi mahānirvāṇabhairavam ||
pīṭḥād īśvaraparyyantaṃ smaraṇaṃ pāpanāśanaṃ || 1 ||
śvetaraktaphalākāraṃ tadurddh[v]onaṃtapatrakaṃ ||
karṇike dalamadhye ⟨s⟩ tu brahmādipañcadevatā || 2 ||
caturbhujagataṃ sarva(!) varṇapītam tu śyāmakaṃ ||
dhumraraktaś catuyoyaṃ tarjaniṃ ca mukhe kṣipet || 3 || (fol. 1r1–8)
End
tadadhāḥ(!) siṃhāsanaṃ dvivyām adhobrahmādipretakā(!) ||
tadadho dikpālamuṇḍaṃ raktapadmaṃ khagāṃntare || 24 ||
śu(!)nyamadhye jyotipuñjajvālāvyāptadigantare ||
tadantare sthitā (!) devīṃ dhyātvā mokṣam avāpnuyāt || 25 ||(fol. 14v1–5)
Colophon
|| iti śrīvaḍavānalamahātaṃtre saptakoṭikagraṃthe śrīmahātripurasundarīdhāna(!) samāptam || || śubham || << appears kūṭākṣara>> (fol. 14v5–7)
Microfilm Details
Reel No. B 145/17
Date of Filming 01-11-1971
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 12-08-2008
Bibliography